| Singular | Dual | Plural |
Nominative |
नाभिनाडी
nābhināḍī
|
नाभिनाड्यौ
nābhināḍyau
|
नाभिनाड्यः
nābhināḍyaḥ
|
Vocative |
नाभिनाडि
nābhināḍi
|
नाभिनाड्यौ
nābhināḍyau
|
नाभिनाड्यः
nābhināḍyaḥ
|
Accusative |
नाभिनाडीम्
nābhināḍīm
|
नाभिनाड्यौ
nābhināḍyau
|
नाभिनाडीः
nābhināḍīḥ
|
Instrumental |
नाभिनाड्या
nābhināḍyā
|
नाभिनाडीभ्याम्
nābhināḍībhyām
|
नाभिनाडीभिः
nābhināḍībhiḥ
|
Dative |
नाभिनाड्यै
nābhināḍyai
|
नाभिनाडीभ्याम्
nābhināḍībhyām
|
नाभिनाडीभ्यः
nābhināḍībhyaḥ
|
Ablative |
नाभिनाड्याः
nābhināḍyāḥ
|
नाभिनाडीभ्याम्
nābhināḍībhyām
|
नाभिनाडीभ्यः
nābhināḍībhyaḥ
|
Genitive |
नाभिनाड्याः
nābhināḍyāḥ
|
नाभिनाड्योः
nābhināḍyoḥ
|
नाभिनाडीनाम्
nābhināḍīnām
|
Locative |
नाभिनाड्याम्
nābhināḍyām
|
नाभिनाड्योः
nābhināḍyoḥ
|
नाभिनाडीषु
nābhināḍīṣu
|