| Singular | Dual | Plural |
Nominativo |
नाभिवर्धनम्
nābhivardhanam
|
नाभिवर्धने
nābhivardhane
|
नाभिवर्धनानि
nābhivardhanāni
|
Vocativo |
नाभिवर्धन
nābhivardhana
|
नाभिवर्धने
nābhivardhane
|
नाभिवर्धनानि
nābhivardhanāni
|
Acusativo |
नाभिवर्धनम्
nābhivardhanam
|
नाभिवर्धने
nābhivardhane
|
नाभिवर्धनानि
nābhivardhanāni
|
Instrumental |
नाभिवर्धनेन
nābhivardhanena
|
नाभिवर्धनाभ्याम्
nābhivardhanābhyām
|
नाभिवर्धनैः
nābhivardhanaiḥ
|
Dativo |
नाभिवर्धनाय
nābhivardhanāya
|
नाभिवर्धनाभ्याम्
nābhivardhanābhyām
|
नाभिवर्धनेभ्यः
nābhivardhanebhyaḥ
|
Ablativo |
नाभिवर्धनात्
nābhivardhanāt
|
नाभिवर्धनाभ्याम्
nābhivardhanābhyām
|
नाभिवर्धनेभ्यः
nābhivardhanebhyaḥ
|
Genitivo |
नाभिवर्धनस्य
nābhivardhanasya
|
नाभिवर्धनयोः
nābhivardhanayoḥ
|
नाभिवर्धनानाम्
nābhivardhanānām
|
Locativo |
नाभिवर्धने
nābhivardhane
|
नाभिवर्धनयोः
nābhivardhanayoḥ
|
नाभिवर्धनेषु
nābhivardhaneṣu
|