| Singular | Dual | Plural |
Nominativo |
निरङ्गुष्ठः
niraṅguṣṭhaḥ
|
निरङ्गुष्ठौ
niraṅguṣṭhau
|
निरङ्गुष्ठाः
niraṅguṣṭhāḥ
|
Vocativo |
निरङ्गुष्ठ
niraṅguṣṭha
|
निरङ्गुष्ठौ
niraṅguṣṭhau
|
निरङ्गुष्ठाः
niraṅguṣṭhāḥ
|
Acusativo |
निरङ्गुष्ठम्
niraṅguṣṭham
|
निरङ्गुष्ठौ
niraṅguṣṭhau
|
निरङ्गुष्ठान्
niraṅguṣṭhān
|
Instrumental |
निरङ्गुष्ठेन
niraṅguṣṭhena
|
निरङ्गुष्ठाभ्याम्
niraṅguṣṭhābhyām
|
निरङ्गुष्ठैः
niraṅguṣṭhaiḥ
|
Dativo |
निरङ्गुष्ठाय
niraṅguṣṭhāya
|
निरङ्गुष्ठाभ्याम्
niraṅguṣṭhābhyām
|
निरङ्गुष्ठेभ्यः
niraṅguṣṭhebhyaḥ
|
Ablativo |
निरङ्गुष्ठात्
niraṅguṣṭhāt
|
निरङ्गुष्ठाभ्याम्
niraṅguṣṭhābhyām
|
निरङ्गुष्ठेभ्यः
niraṅguṣṭhebhyaḥ
|
Genitivo |
निरङ्गुष्ठस्य
niraṅguṣṭhasya
|
निरङ्गुष्ठयोः
niraṅguṣṭhayoḥ
|
निरङ्गुष्ठानाम्
niraṅguṣṭhānām
|
Locativo |
निरङ्गुष्ठे
niraṅguṣṭhe
|
निरङ्गुष्ठयोः
niraṅguṣṭhayoḥ
|
निरङ्गुष्ठेषु
niraṅguṣṭheṣu
|