Singular | Dual | Plural | |
Nominativo |
अन्नजः
annajaḥ |
अन्नजौ
annajau |
अन्नजाः
annajāḥ |
Vocativo |
अन्नज
annaja |
अन्नजौ
annajau |
अन्नजाः
annajāḥ |
Acusativo |
अन्नजम्
annajam |
अन्नजौ
annajau |
अन्नजान्
annajān |
Instrumental |
अन्नजेन
annajena |
अन्नजाभ्याम्
annajābhyām |
अन्नजैः
annajaiḥ |
Dativo |
अन्नजाय
annajāya |
अन्नजाभ्याम्
annajābhyām |
अन्नजेभ्यः
annajebhyaḥ |
Ablativo |
अन्नजात्
annajāt |
अन्नजाभ्याम्
annajābhyām |
अन्नजेभ्यः
annajebhyaḥ |
Genitivo |
अन्नजस्य
annajasya |
अन्नजयोः
annajayoḥ |
अन्नजानाम्
annajānām |
Locativo |
अन्नजे
annaje |
अन्नजयोः
annajayoḥ |
अन्नजेषु
annajeṣu |