| Singular | Dual | Plural |
Nominativo |
अन्नदेवता
annadevatā
|
अन्नदेवते
annadevate
|
अन्नदेवताः
annadevatāḥ
|
Vocativo |
अन्नदेवते
annadevate
|
अन्नदेवते
annadevate
|
अन्नदेवताः
annadevatāḥ
|
Acusativo |
अन्नदेवताम्
annadevatām
|
अन्नदेवते
annadevate
|
अन्नदेवताः
annadevatāḥ
|
Instrumental |
अन्नदेवतया
annadevatayā
|
अन्नदेवताभ्याम्
annadevatābhyām
|
अन्नदेवताभिः
annadevatābhiḥ
|
Dativo |
अन्नदेवतायै
annadevatāyai
|
अन्नदेवताभ्याम्
annadevatābhyām
|
अन्नदेवताभ्यः
annadevatābhyaḥ
|
Ablativo |
अन्नदेवतायाः
annadevatāyāḥ
|
अन्नदेवताभ्याम्
annadevatābhyām
|
अन्नदेवताभ्यः
annadevatābhyaḥ
|
Genitivo |
अन्नदेवतायाः
annadevatāyāḥ
|
अन्नदेवतयोः
annadevatayoḥ
|
अन्नदेवतानाम्
annadevatānām
|
Locativo |
अन्नदेवतायाम्
annadevatāyām
|
अन्नदेवतयोः
annadevatayoḥ
|
अन्नदेवतासु
annadevatāsu
|