| Singular | Dual | Plural |
Nominativo |
अन्नप्रदा
annapradā
|
अन्नप्रदे
annaprade
|
अन्नप्रदाः
annapradāḥ
|
Vocativo |
अन्नप्रदे
annaprade
|
अन्नप्रदे
annaprade
|
अन्नप्रदाः
annapradāḥ
|
Acusativo |
अन्नप्रदाम्
annapradām
|
अन्नप्रदे
annaprade
|
अन्नप्रदाः
annapradāḥ
|
Instrumental |
अन्नप्रदया
annapradayā
|
अन्नप्रदाभ्याम्
annapradābhyām
|
अन्नप्रदाभिः
annapradābhiḥ
|
Dativo |
अन्नप्रदायै
annapradāyai
|
अन्नप्रदाभ्याम्
annapradābhyām
|
अन्नप्रदाभ्यः
annapradābhyaḥ
|
Ablativo |
अन्नप्रदायाः
annapradāyāḥ
|
अन्नप्रदाभ्याम्
annapradābhyām
|
अन्नप्रदाभ्यः
annapradābhyaḥ
|
Genitivo |
अन्नप्रदायाः
annapradāyāḥ
|
अन्नप्रदयोः
annapradayoḥ
|
अन्नप्रदानाम्
annapradānām
|
Locativo |
अन्नप्रदायाम्
annapradāyām
|
अन्नप्रदयोः
annapradayoḥ
|
अन्नप्रदासु
annapradāsu
|