| Singular | Dual | Plural |
Nominativo |
अन्नबुभुक्षुः
annabubhukṣuḥ
|
अन्नबुभुक्षू
annabubhukṣū
|
अन्नबुभुक्षवः
annabubhukṣavaḥ
|
Vocativo |
अन्नबुभुक्षो
annabubhukṣo
|
अन्नबुभुक्षू
annabubhukṣū
|
अन्नबुभुक्षवः
annabubhukṣavaḥ
|
Acusativo |
अन्नबुभुक्षुम्
annabubhukṣum
|
अन्नबुभुक्षू
annabubhukṣū
|
अन्नबुभुक्षून्
annabubhukṣūn
|
Instrumental |
अन्नबुभुक्षुणा
annabubhukṣuṇā
|
अन्नबुभुक्षुभ्याम्
annabubhukṣubhyām
|
अन्नबुभुक्षुभिः
annabubhukṣubhiḥ
|
Dativo |
अन्नबुभुक्षवे
annabubhukṣave
|
अन्नबुभुक्षुभ्याम्
annabubhukṣubhyām
|
अन्नबुभुक्षुभ्यः
annabubhukṣubhyaḥ
|
Ablativo |
अन्नबुभुक्षोः
annabubhukṣoḥ
|
अन्नबुभुक्षुभ्याम्
annabubhukṣubhyām
|
अन्नबुभुक्षुभ्यः
annabubhukṣubhyaḥ
|
Genitivo |
अन्नबुभुक्षोः
annabubhukṣoḥ
|
अन्नबुभुक्ष्वोः
annabubhukṣvoḥ
|
अन्नबुभुक्षूणाम्
annabubhukṣūṇām
|
Locativo |
अन्नबुभुक्षौ
annabubhukṣau
|
अन्नबुभुक्ष्वोः
annabubhukṣvoḥ
|
अन्नबुभुक्षुषु
annabubhukṣuṣu
|