Singular | Dual | Plural | |
Nominativo |
अन्नादम्
annādam |
अन्नादे
annāde |
अन्नादानि
annādāni |
Vocativo |
अन्नाद
annāda |
अन्नादे
annāde |
अन्नादानि
annādāni |
Acusativo |
अन्नादम्
annādam |
अन्नादे
annāde |
अन्नादानि
annādāni |
Instrumental |
अन्नादेन
annādena |
अन्नादाभ्याम्
annādābhyām |
अन्नादैः
annādaiḥ |
Dativo |
अन्नादाय
annādāya |
अन्नादाभ्याम्
annādābhyām |
अन्नादेभ्यः
annādebhyaḥ |
Ablativo |
अन्नादात्
annādāt |
अन्नादाभ्याम्
annādābhyām |
अन्नादेभ्यः
annādebhyaḥ |
Genitivo |
अन्नादस्य
annādasya |
अन्नादयोः
annādayoḥ |
अन्नादानाम्
annādānām |
Locativo |
अन्नादे
annāde |
अन्नादयोः
annādayoḥ |
अन्नादेषु
annādeṣu |