| Singular | Dual | Plural |
Nominativo |
अन्यवापः
anyavāpaḥ
|
अन्यवापौ
anyavāpau
|
अन्यवापाः
anyavāpāḥ
|
Vocativo |
अन्यवाप
anyavāpa
|
अन्यवापौ
anyavāpau
|
अन्यवापाः
anyavāpāḥ
|
Acusativo |
अन्यवापम्
anyavāpam
|
अन्यवापौ
anyavāpau
|
अन्यवापान्
anyavāpān
|
Instrumental |
अन्यवापेन
anyavāpena
|
अन्यवापाभ्याम्
anyavāpābhyām
|
अन्यवापैः
anyavāpaiḥ
|
Dativo |
अन्यवापाय
anyavāpāya
|
अन्यवापाभ्याम्
anyavāpābhyām
|
अन्यवापेभ्यः
anyavāpebhyaḥ
|
Ablativo |
अन्यवापात्
anyavāpāt
|
अन्यवापाभ्याम्
anyavāpābhyām
|
अन्यवापेभ्यः
anyavāpebhyaḥ
|
Genitivo |
अन्यवापस्य
anyavāpasya
|
अन्यवापयोः
anyavāpayoḥ
|
अन्यवापानाम्
anyavāpānām
|
Locativo |
अन्यवापे
anyavāpe
|
अन्यवापयोः
anyavāpayoḥ
|
अन्यवापेषु
anyavāpeṣu
|