| Singular | Dual | Plural |
Nominativo |
अन्यासाधारणम्
anyāsādhāraṇam
|
अन्यासाधारणे
anyāsādhāraṇe
|
अन्यासाधारणानि
anyāsādhāraṇāni
|
Vocativo |
अन्यासाधारण
anyāsādhāraṇa
|
अन्यासाधारणे
anyāsādhāraṇe
|
अन्यासाधारणानि
anyāsādhāraṇāni
|
Acusativo |
अन्यासाधारणम्
anyāsādhāraṇam
|
अन्यासाधारणे
anyāsādhāraṇe
|
अन्यासाधारणानि
anyāsādhāraṇāni
|
Instrumental |
अन्यासाधारणेन
anyāsādhāraṇena
|
अन्यासाधारणाभ्याम्
anyāsādhāraṇābhyām
|
अन्यासाधारणैः
anyāsādhāraṇaiḥ
|
Dativo |
अन्यासाधारणाय
anyāsādhāraṇāya
|
अन्यासाधारणाभ्याम्
anyāsādhāraṇābhyām
|
अन्यासाधारणेभ्यः
anyāsādhāraṇebhyaḥ
|
Ablativo |
अन्यासाधारणात्
anyāsādhāraṇāt
|
अन्यासाधारणाभ्याम्
anyāsādhāraṇābhyām
|
अन्यासाधारणेभ्यः
anyāsādhāraṇebhyaḥ
|
Genitivo |
अन्यासाधारणस्य
anyāsādhāraṇasya
|
अन्यासाधारणयोः
anyāsādhāraṇayoḥ
|
अन्यासाधारणानाम्
anyāsādhāraṇānām
|
Locativo |
अन्यासाधारणे
anyāsādhāraṇe
|
अन्यासाधारणयोः
anyāsādhāraṇayoḥ
|
अन्यासाधारणेषु
anyāsādhāraṇeṣu
|