| Singular | Dual | Plural |
Nominativo |
नियतकाला
niyatakālā
|
नियतकाले
niyatakāle
|
नियतकालाः
niyatakālāḥ
|
Vocativo |
नियतकाले
niyatakāle
|
नियतकाले
niyatakāle
|
नियतकालाः
niyatakālāḥ
|
Acusativo |
नियतकालाम्
niyatakālām
|
नियतकाले
niyatakāle
|
नियतकालाः
niyatakālāḥ
|
Instrumental |
नियतकालया
niyatakālayā
|
नियतकालाभ्याम्
niyatakālābhyām
|
नियतकालाभिः
niyatakālābhiḥ
|
Dativo |
नियतकालायै
niyatakālāyai
|
नियतकालाभ्याम्
niyatakālābhyām
|
नियतकालाभ्यः
niyatakālābhyaḥ
|
Ablativo |
नियतकालायाः
niyatakālāyāḥ
|
नियतकालाभ्याम्
niyatakālābhyām
|
नियतकालाभ्यः
niyatakālābhyaḥ
|
Genitivo |
नियतकालायाः
niyatakālāyāḥ
|
नियतकालयोः
niyatakālayoḥ
|
नियतकालानाम्
niyatakālānām
|
Locativo |
नियतकालायाम्
niyatakālāyām
|
नियतकालयोः
niyatakālayoḥ
|
नियतकालासु
niyatakālāsu
|