| Singular | Dual | Plural |
Nominativo |
नियतवाक्
niyatavāk
|
नियतवाचौ
niyatavācau
|
नियतवाचः
niyatavācaḥ
|
Vocativo |
नियतवाक्
niyatavāk
|
नियतवाचौ
niyatavācau
|
नियतवाचः
niyatavācaḥ
|
Acusativo |
नियतवाचम्
niyatavācam
|
नियतवाचौ
niyatavācau
|
नियतवाचः
niyatavācaḥ
|
Instrumental |
नियतवाचा
niyatavācā
|
नियतवाग्भ्याम्
niyatavāgbhyām
|
नियतवाग्भिः
niyatavāgbhiḥ
|
Dativo |
नियतवाचे
niyatavāce
|
नियतवाग्भ्याम्
niyatavāgbhyām
|
नियतवाग्भ्यः
niyatavāgbhyaḥ
|
Ablativo |
नियतवाचः
niyatavācaḥ
|
नियतवाग्भ्याम्
niyatavāgbhyām
|
नियतवाग्भ्यः
niyatavāgbhyaḥ
|
Genitivo |
नियतवाचः
niyatavācaḥ
|
नियतवाचोः
niyatavācoḥ
|
नियतवाचाम्
niyatavācām
|
Locativo |
नियतवाचि
niyatavāci
|
नियतवाचोः
niyatavācoḥ
|
नियतवाक्षु
niyatavākṣu
|