| Singular | Dual | Plural |
Nominativo |
नियन्तव्यः
niyantavyaḥ
|
नियन्तव्यौ
niyantavyau
|
नियन्तव्याः
niyantavyāḥ
|
Vocativo |
नियन्तव्य
niyantavya
|
नियन्तव्यौ
niyantavyau
|
नियन्तव्याः
niyantavyāḥ
|
Acusativo |
नियन्तव्यम्
niyantavyam
|
नियन्तव्यौ
niyantavyau
|
नियन्तव्यान्
niyantavyān
|
Instrumental |
नियन्तव्येन
niyantavyena
|
नियन्तव्याभ्याम्
niyantavyābhyām
|
नियन्तव्यैः
niyantavyaiḥ
|
Dativo |
नियन्तव्याय
niyantavyāya
|
नियन्तव्याभ्याम्
niyantavyābhyām
|
नियन्तव्येभ्यः
niyantavyebhyaḥ
|
Ablativo |
नियन्तव्यात्
niyantavyāt
|
नियन्तव्याभ्याम्
niyantavyābhyām
|
नियन्तव्येभ्यः
niyantavyebhyaḥ
|
Genitivo |
नियन्तव्यस्य
niyantavyasya
|
नियन्तव्ययोः
niyantavyayoḥ
|
नियन्तव्यानाम्
niyantavyānām
|
Locativo |
नियन्तव्ये
niyantavye
|
नियन्तव्ययोः
niyantavyayoḥ
|
नियन्तव्येषु
niyantavyeṣu
|