Singular | Dual | Plural | |
Nominativo |
नियमना
niyamanā |
नियमने
niyamane |
नियमनाः
niyamanāḥ |
Vocativo |
नियमने
niyamane |
नियमने
niyamane |
नियमनाः
niyamanāḥ |
Acusativo |
नियमनाम्
niyamanām |
नियमने
niyamane |
नियमनाः
niyamanāḥ |
Instrumental |
नियमनया
niyamanayā |
नियमनाभ्याम्
niyamanābhyām |
नियमनाभिः
niyamanābhiḥ |
Dativo |
नियमनायै
niyamanāyai |
नियमनाभ्याम्
niyamanābhyām |
नियमनाभ्यः
niyamanābhyaḥ |
Ablativo |
नियमनायाः
niyamanāyāḥ |
नियमनाभ्याम्
niyamanābhyām |
नियमनाभ्यः
niyamanābhyaḥ |
Genitivo |
नियमनायाः
niyamanāyāḥ |
नियमनयोः
niyamanayoḥ |
नियमनानाम्
niyamanānām |
Locativo |
नियमनायाम्
niyamanāyām |
नियमनयोः
niyamanayoḥ |
नियमनासु
niyamanāsu |