| Singular | Dual | Plural |
Nominativo |
नियुत्वतीयम्
niyutvatīyam
|
नियुत्वतीये
niyutvatīye
|
नियुत्वतीयानि
niyutvatīyāni
|
Vocativo |
नियुत्वतीय
niyutvatīya
|
नियुत्वतीये
niyutvatīye
|
नियुत्वतीयानि
niyutvatīyāni
|
Acusativo |
नियुत्वतीयम्
niyutvatīyam
|
नियुत्वतीये
niyutvatīye
|
नियुत्वतीयानि
niyutvatīyāni
|
Instrumental |
नियुत्वतीयेन
niyutvatīyena
|
नियुत्वतीयाभ्याम्
niyutvatīyābhyām
|
नियुत्वतीयैः
niyutvatīyaiḥ
|
Dativo |
नियुत्वतीयाय
niyutvatīyāya
|
नियुत्वतीयाभ्याम्
niyutvatīyābhyām
|
नियुत्वतीयेभ्यः
niyutvatīyebhyaḥ
|
Ablativo |
नियुत्वतीयात्
niyutvatīyāt
|
नियुत्वतीयाभ्याम्
niyutvatīyābhyām
|
नियुत्वतीयेभ्यः
niyutvatīyebhyaḥ
|
Genitivo |
नियुत्वतीयस्य
niyutvatīyasya
|
नियुत्वतीययोः
niyutvatīyayoḥ
|
नियुत्वतीयानाम्
niyutvatīyānām
|
Locativo |
नियुत्वतीये
niyutvatīye
|
नियुत्वतीययोः
niyutvatīyayoḥ
|
नियुत्वतीयेषु
niyutvatīyeṣu
|