| Singular | Dual | Plural |
Nominativo |
अन्यतस्त्यः
anyatastyaḥ
|
अन्यतस्त्यौ
anyatastyau
|
अन्यतस्त्याः
anyatastyāḥ
|
Vocativo |
अन्यतस्त्य
anyatastya
|
अन्यतस्त्यौ
anyatastyau
|
अन्यतस्त्याः
anyatastyāḥ
|
Acusativo |
अन्यतस्त्यम्
anyatastyam
|
अन्यतस्त्यौ
anyatastyau
|
अन्यतस्त्यान्
anyatastyān
|
Instrumental |
अन्यतस्त्येन
anyatastyena
|
अन्यतस्त्याभ्याम्
anyatastyābhyām
|
अन्यतस्त्यैः
anyatastyaiḥ
|
Dativo |
अन्यतस्त्याय
anyatastyāya
|
अन्यतस्त्याभ्याम्
anyatastyābhyām
|
अन्यतस्त्येभ्यः
anyatastyebhyaḥ
|
Ablativo |
अन्यतस्त्यात्
anyatastyāt
|
अन्यतस्त्याभ्याम्
anyatastyābhyām
|
अन्यतस्त्येभ्यः
anyatastyebhyaḥ
|
Genitivo |
अन्यतस्त्यस्य
anyatastyasya
|
अन्यतस्त्ययोः
anyatastyayoḥ
|
अन्यतस्त्यानाम्
anyatastyānām
|
Locativo |
अन्यतस्त्ये
anyatastye
|
अन्यतस्त्ययोः
anyatastyayoḥ
|
अन्यतस्त्येषु
anyatastyeṣu
|