| Singular | Dual | Plural |
Nominativo |
नियोजनीया
niyojanīyā
|
नियोजनीये
niyojanīye
|
नियोजनीयाः
niyojanīyāḥ
|
Vocativo |
नियोजनीये
niyojanīye
|
नियोजनीये
niyojanīye
|
नियोजनीयाः
niyojanīyāḥ
|
Acusativo |
नियोजनीयाम्
niyojanīyām
|
नियोजनीये
niyojanīye
|
नियोजनीयाः
niyojanīyāḥ
|
Instrumental |
नियोजनीयया
niyojanīyayā
|
नियोजनीयाभ्याम्
niyojanīyābhyām
|
नियोजनीयाभिः
niyojanīyābhiḥ
|
Dativo |
नियोजनीयायै
niyojanīyāyai
|
नियोजनीयाभ्याम्
niyojanīyābhyām
|
नियोजनीयाभ्यः
niyojanīyābhyaḥ
|
Ablativo |
नियोजनीयायाः
niyojanīyāyāḥ
|
नियोजनीयाभ्याम्
niyojanīyābhyām
|
नियोजनीयाभ्यः
niyojanīyābhyaḥ
|
Genitivo |
नियोजनीयायाः
niyojanīyāyāḥ
|
नियोजनीययोः
niyojanīyayoḥ
|
नियोजनीयानाम्
niyojanīyānām
|
Locativo |
नियोजनीयायाम्
niyojanīyāyām
|
नियोजनीययोः
niyojanīyayoḥ
|
नियोजनीयासु
niyojanīyāsu
|