Singular | Dual | Plural | |
Nominativo |
अगीतः
agītaḥ |
अगीतौ
agītau |
अगीताः
agītāḥ |
Vocativo |
अगीत
agīta |
अगीतौ
agītau |
अगीताः
agītāḥ |
Acusativo |
अगीतम्
agītam |
अगीतौ
agītau |
अगीतान्
agītān |
Instrumental |
अगीतेन
agītena |
अगीताभ्याम्
agītābhyām |
अगीतैः
agītaiḥ |
Dativo |
अगीताय
agītāya |
अगीताभ्याम्
agītābhyām |
अगीतेभ्यः
agītebhyaḥ |
Ablativo |
अगीतात्
agītāt |
अगीताभ्याम्
agītābhyām |
अगीतेभ्यः
agītebhyaḥ |
Genitivo |
अगीतस्य
agītasya |
अगीतयोः
agītayoḥ |
अगीतानाम्
agītānām |
Locativo |
अगीते
agīte |
अगीतयोः
agītayoḥ |
अगीतेषु
agīteṣu |