| Singular | Dual | Plural |
Nominativo |
अन्योन्याभावः
anyonyābhāvaḥ
|
अन्योन्याभावौ
anyonyābhāvau
|
अन्योन्याभावाः
anyonyābhāvāḥ
|
Vocativo |
अन्योन्याभाव
anyonyābhāva
|
अन्योन्याभावौ
anyonyābhāvau
|
अन्योन्याभावाः
anyonyābhāvāḥ
|
Acusativo |
अन्योन्याभावम्
anyonyābhāvam
|
अन्योन्याभावौ
anyonyābhāvau
|
अन्योन्याभावान्
anyonyābhāvān
|
Instrumental |
अन्योन्याभावेन
anyonyābhāvena
|
अन्योन्याभावाभ्याम्
anyonyābhāvābhyām
|
अन्योन्याभावैः
anyonyābhāvaiḥ
|
Dativo |
अन्योन्याभावाय
anyonyābhāvāya
|
अन्योन्याभावाभ्याम्
anyonyābhāvābhyām
|
अन्योन्याभावेभ्यः
anyonyābhāvebhyaḥ
|
Ablativo |
अन्योन्याभावात्
anyonyābhāvāt
|
अन्योन्याभावाभ्याम्
anyonyābhāvābhyām
|
अन्योन्याभावेभ्यः
anyonyābhāvebhyaḥ
|
Genitivo |
अन्योन्याभावस्य
anyonyābhāvasya
|
अन्योन्याभावयोः
anyonyābhāvayoḥ
|
अन्योन्याभावानाम्
anyonyābhāvānām
|
Locativo |
अन्योन्याभावे
anyonyābhāve
|
अन्योन्याभावयोः
anyonyābhāvayoḥ
|
अन्योन्याभावेषु
anyonyābhāveṣu
|