| Singular | Dual | Plural |
Nominativo |
अन्यूनातिरिक्तः
anyūnātiriktaḥ
|
अन्यूनातिरिक्तौ
anyūnātiriktau
|
अन्यूनातिरिक्ताः
anyūnātiriktāḥ
|
Vocativo |
अन्यूनातिरिक्त
anyūnātirikta
|
अन्यूनातिरिक्तौ
anyūnātiriktau
|
अन्यूनातिरिक्ताः
anyūnātiriktāḥ
|
Acusativo |
अन्यूनातिरिक्तम्
anyūnātiriktam
|
अन्यूनातिरिक्तौ
anyūnātiriktau
|
अन्यूनातिरिक्तान्
anyūnātiriktān
|
Instrumental |
अन्यूनातिरिक्तेन
anyūnātiriktena
|
अन्यूनातिरिक्ताभ्याम्
anyūnātiriktābhyām
|
अन्यूनातिरिक्तैः
anyūnātiriktaiḥ
|
Dativo |
अन्यूनातिरिक्ताय
anyūnātiriktāya
|
अन्यूनातिरिक्ताभ्याम्
anyūnātiriktābhyām
|
अन्यूनातिरिक्तेभ्यः
anyūnātiriktebhyaḥ
|
Ablativo |
अन्यूनातिरिक्तात्
anyūnātiriktāt
|
अन्यूनातिरिक्ताभ्याम्
anyūnātiriktābhyām
|
अन्यूनातिरिक्तेभ्यः
anyūnātiriktebhyaḥ
|
Genitivo |
अन्यूनातिरिक्तस्य
anyūnātiriktasya
|
अन्यूनातिरिक्तयोः
anyūnātiriktayoḥ
|
अन्यूनातिरिक्तानाम्
anyūnātiriktānām
|
Locativo |
अन्यूनातिरिक्ते
anyūnātirikte
|
अन्यूनातिरिक्तयोः
anyūnātiriktayoḥ
|
अन्यूनातिरिक्तेषु
anyūnātirikteṣu
|