| Singular | Dual | Plural |
Nominativo |
अन्यूनातिरिक्ता
anyūnātiriktā
|
अन्यूनातिरिक्ते
anyūnātirikte
|
अन्यूनातिरिक्ताः
anyūnātiriktāḥ
|
Vocativo |
अन्यूनातिरिक्ते
anyūnātirikte
|
अन्यूनातिरिक्ते
anyūnātirikte
|
अन्यूनातिरिक्ताः
anyūnātiriktāḥ
|
Acusativo |
अन्यूनातिरिक्ताम्
anyūnātiriktām
|
अन्यूनातिरिक्ते
anyūnātirikte
|
अन्यूनातिरिक्ताः
anyūnātiriktāḥ
|
Instrumental |
अन्यूनातिरिक्तया
anyūnātiriktayā
|
अन्यूनातिरिक्ताभ्याम्
anyūnātiriktābhyām
|
अन्यूनातिरिक्ताभिः
anyūnātiriktābhiḥ
|
Dativo |
अन्यूनातिरिक्तायै
anyūnātiriktāyai
|
अन्यूनातिरिक्ताभ्याम्
anyūnātiriktābhyām
|
अन्यूनातिरिक्ताभ्यः
anyūnātiriktābhyaḥ
|
Ablativo |
अन्यूनातिरिक्तायाः
anyūnātiriktāyāḥ
|
अन्यूनातिरिक्ताभ्याम्
anyūnātiriktābhyām
|
अन्यूनातिरिक्ताभ्यः
anyūnātiriktābhyaḥ
|
Genitivo |
अन्यूनातिरिक्तायाः
anyūnātiriktāyāḥ
|
अन्यूनातिरिक्तयोः
anyūnātiriktayoḥ
|
अन्यूनातिरिक्तानाम्
anyūnātiriktānām
|
Locativo |
अन्यूनातिरिक्तायाम्
anyūnātiriktāyām
|
अन्यूनातिरिक्तयोः
anyūnātiriktayoḥ
|
अन्यूनातिरिक्तासु
anyūnātiriktāsu
|