Singular | Dual | Plural | |
Nominativo |
निश्चिक्रमिषुः
niścikramiṣuḥ |
निश्चिक्रमिषू
niścikramiṣū |
निश्चिक्रमिषवः
niścikramiṣavaḥ |
Vocativo |
निश्चिक्रमिषो
niścikramiṣo |
निश्चिक्रमिषू
niścikramiṣū |
निश्चिक्रमिषवः
niścikramiṣavaḥ |
Acusativo |
निश्चिक्रमिषुम्
niścikramiṣum |
निश्चिक्रमिषू
niścikramiṣū |
निश्चिक्रमिषूः
niścikramiṣūḥ |
Instrumental |
निश्चिक्रमिष्वा
niścikramiṣvā |
निश्चिक्रमिषुभ्याम्
niścikramiṣubhyām |
निश्चिक्रमिषुभिः
niścikramiṣubhiḥ |
Dativo |
निश्चिक्रमिषवे
niścikramiṣave निश्चिक्रमिष्वै niścikramiṣvai |
निश्चिक्रमिषुभ्याम्
niścikramiṣubhyām |
निश्चिक्रमिषुभ्यः
niścikramiṣubhyaḥ |
Ablativo |
निश्चिक्रमिषोः
niścikramiṣoḥ निश्चिक्रमिष्वाः niścikramiṣvāḥ |
निश्चिक्रमिषुभ्याम्
niścikramiṣubhyām |
निश्चिक्रमिषुभ्यः
niścikramiṣubhyaḥ |
Genitivo |
निश्चिक्रमिषोः
niścikramiṣoḥ निश्चिक्रमिष्वाः niścikramiṣvāḥ |
निश्चिक्रमिष्वोः
niścikramiṣvoḥ |
निश्चिक्रमिषूणाम्
niścikramiṣūṇām |
Locativo |
निश्चिक्रमिषौ
niścikramiṣau निश्चिक्रमिष्वाम् niścikramiṣvām |
निश्चिक्रमिष्वोः
niścikramiṣvoḥ |
निश्चिक्रमिषुषु
niścikramiṣuṣu |