Singular | Dual | Plural | |
Nominativo |
अन्वक्षा
anvakṣā |
अन्वक्षे
anvakṣe |
अन्वक्षाः
anvakṣāḥ |
Vocativo |
अन्वक्षे
anvakṣe |
अन्वक्षे
anvakṣe |
अन्वक्षाः
anvakṣāḥ |
Acusativo |
अन्वक्षाम्
anvakṣām |
अन्वक्षे
anvakṣe |
अन्वक्षाः
anvakṣāḥ |
Instrumental |
अन्वक्षया
anvakṣayā |
अन्वक्षाभ्याम्
anvakṣābhyām |
अन्वक्षाभिः
anvakṣābhiḥ |
Dativo |
अन्वक्षायै
anvakṣāyai |
अन्वक्षाभ्याम्
anvakṣābhyām |
अन्वक्षाभ्यः
anvakṣābhyaḥ |
Ablativo |
अन्वक्षायाः
anvakṣāyāḥ |
अन्वक्षाभ्याम्
anvakṣābhyām |
अन्वक्षाभ्यः
anvakṣābhyaḥ |
Genitivo |
अन्वक्षायाः
anvakṣāyāḥ |
अन्वक्षयोः
anvakṣayoḥ |
अन्वक्षाणाम्
anvakṣāṇām |
Locativo |
अन्वक्षायाम्
anvakṣāyām |
अन्वक्षयोः
anvakṣayoḥ |
अन्वक्षासु
anvakṣāsu |