| Singular | Dual | Plural |
Nominativo |
अगुणवती
aguṇavatī
|
अगुणवत्यौ
aguṇavatyau
|
अगुणवत्यः
aguṇavatyaḥ
|
Vocativo |
अगुणवति
aguṇavati
|
अगुणवत्यौ
aguṇavatyau
|
अगुणवत्यः
aguṇavatyaḥ
|
Acusativo |
अगुणवतीम्
aguṇavatīm
|
अगुणवत्यौ
aguṇavatyau
|
अगुणवतीः
aguṇavatīḥ
|
Instrumental |
अगुणवत्या
aguṇavatyā
|
अगुणवतीभ्याम्
aguṇavatībhyām
|
अगुणवतीभिः
aguṇavatībhiḥ
|
Dativo |
अगुणवत्यै
aguṇavatyai
|
अगुणवतीभ्याम्
aguṇavatībhyām
|
अगुणवतीभ्यः
aguṇavatībhyaḥ
|
Ablativo |
अगुणवत्याः
aguṇavatyāḥ
|
अगुणवतीभ्याम्
aguṇavatībhyām
|
अगुणवतीभ्यः
aguṇavatībhyaḥ
|
Genitivo |
अगुणवत्याः
aguṇavatyāḥ
|
अगुणवत्योः
aguṇavatyoḥ
|
अगुणवतीनाम्
aguṇavatīnām
|
Locativo |
अगुणवत्याम्
aguṇavatyām
|
अगुणवत्योः
aguṇavatyoḥ
|
अगुणवतीषु
aguṇavatīṣu
|