Sanskrit tools

Sanskrit declension


Declension of अगुणवती aguṇavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अगुणवती aguṇavatī
अगुणवत्यौ aguṇavatyau
अगुणवत्यः aguṇavatyaḥ
Vocative अगुणवति aguṇavati
अगुणवत्यौ aguṇavatyau
अगुणवत्यः aguṇavatyaḥ
Accusative अगुणवतीम् aguṇavatīm
अगुणवत्यौ aguṇavatyau
अगुणवतीः aguṇavatīḥ
Instrumental अगुणवत्या aguṇavatyā
अगुणवतीभ्याम् aguṇavatībhyām
अगुणवतीभिः aguṇavatībhiḥ
Dative अगुणवत्यै aguṇavatyai
अगुणवतीभ्याम् aguṇavatībhyām
अगुणवतीभ्यः aguṇavatībhyaḥ
Ablative अगुणवत्याः aguṇavatyāḥ
अगुणवतीभ्याम् aguṇavatībhyām
अगुणवतीभ्यः aguṇavatībhyaḥ
Genitive अगुणवत्याः aguṇavatyāḥ
अगुणवत्योः aguṇavatyoḥ
अगुणवतीनाम् aguṇavatīnām
Locative अगुणवत्याम् aguṇavatyām
अगुणवत्योः aguṇavatyoḥ
अगुणवतीषु aguṇavatīṣu