| Singular | Dual | Plural |
Nominative |
अगुणवती
aguṇavatī
|
अगुणवत्यौ
aguṇavatyau
|
अगुणवत्यः
aguṇavatyaḥ
|
Vocative |
अगुणवति
aguṇavati
|
अगुणवत्यौ
aguṇavatyau
|
अगुणवत्यः
aguṇavatyaḥ
|
Accusative |
अगुणवतीम्
aguṇavatīm
|
अगुणवत्यौ
aguṇavatyau
|
अगुणवतीः
aguṇavatīḥ
|
Instrumental |
अगुणवत्या
aguṇavatyā
|
अगुणवतीभ्याम्
aguṇavatībhyām
|
अगुणवतीभिः
aguṇavatībhiḥ
|
Dative |
अगुणवत्यै
aguṇavatyai
|
अगुणवतीभ्याम्
aguṇavatībhyām
|
अगुणवतीभ्यः
aguṇavatībhyaḥ
|
Ablative |
अगुणवत्याः
aguṇavatyāḥ
|
अगुणवतीभ्याम्
aguṇavatībhyām
|
अगुणवतीभ्यः
aguṇavatībhyaḥ
|
Genitive |
अगुणवत्याः
aguṇavatyāḥ
|
अगुणवत्योः
aguṇavatyoḥ
|
अगुणवतीनाम्
aguṇavatīnām
|
Locative |
अगुणवत्याम्
aguṇavatyām
|
अगुणवत्योः
aguṇavatyoḥ
|
अगुणवतीषु
aguṇavatīṣu
|