| Singular | Dual | Plural |
Nominativo |
अन्वयज्ञः
anvayajñaḥ
|
अन्वयज्ञौ
anvayajñau
|
अन्वयज्ञाः
anvayajñāḥ
|
Vocativo |
अन्वयज्ञ
anvayajña
|
अन्वयज्ञौ
anvayajñau
|
अन्वयज्ञाः
anvayajñāḥ
|
Acusativo |
अन्वयज्ञम्
anvayajñam
|
अन्वयज्ञौ
anvayajñau
|
अन्वयज्ञान्
anvayajñān
|
Instrumental |
अन्वयज्ञेन
anvayajñena
|
अन्वयज्ञाभ्याम्
anvayajñābhyām
|
अन्वयज्ञैः
anvayajñaiḥ
|
Dativo |
अन्वयज्ञाय
anvayajñāya
|
अन्वयज्ञाभ्याम्
anvayajñābhyām
|
अन्वयज्ञेभ्यः
anvayajñebhyaḥ
|
Ablativo |
अन्वयज्ञात्
anvayajñāt
|
अन्वयज्ञाभ्याम्
anvayajñābhyām
|
अन्वयज्ञेभ्यः
anvayajñebhyaḥ
|
Genitivo |
अन्वयज्ञस्य
anvayajñasya
|
अन्वयज्ञयोः
anvayajñayoḥ
|
अन्वयज्ञानाम्
anvayajñānām
|
Locativo |
अन्वयज्ञे
anvayajñe
|
अन्वयज्ञयोः
anvayajñayoḥ
|
अन्वयज्ञेषु
anvayajñeṣu
|