| Singular | Dual | Plural |
Nominativo |
अन्वर्थः
anvarthaḥ
|
अन्वर्थौ
anvarthau
|
अन्वर्थाः
anvarthāḥ
|
Vocativo |
अन्वर्थ
anvartha
|
अन्वर्थौ
anvarthau
|
अन्वर्थाः
anvarthāḥ
|
Acusativo |
अन्वर्थम्
anvartham
|
अन्वर्थौ
anvarthau
|
अन्वर्थान्
anvarthān
|
Instrumental |
अन्वर्थेन
anvarthena
|
अन्वर्थाभ्याम्
anvarthābhyām
|
अन्वर्थैः
anvarthaiḥ
|
Dativo |
अन्वर्थाय
anvarthāya
|
अन्वर्थाभ्याम्
anvarthābhyām
|
अन्वर्थेभ्यः
anvarthebhyaḥ
|
Ablativo |
अन्वर्थात्
anvarthāt
|
अन्वर्थाभ्याम्
anvarthābhyām
|
अन्वर्थेभ्यः
anvarthebhyaḥ
|
Genitivo |
अन्वर्थस्य
anvarthasya
|
अन्वर्थयोः
anvarthayoḥ
|
अन्वर्थानाम्
anvarthānām
|
Locativo |
अन्वर्थे
anvarthe
|
अन्वर्थयोः
anvarthayoḥ
|
अन्वर्थेषु
anvartheṣu
|