| Singular | Dual | Plural |
Nominativo |
अन्वर्था
anvarthā
|
अन्वर्थे
anvarthe
|
अन्वर्थाः
anvarthāḥ
|
Vocativo |
अन्वर्थे
anvarthe
|
अन्वर्थे
anvarthe
|
अन्वर्थाः
anvarthāḥ
|
Acusativo |
अन्वर्थाम्
anvarthām
|
अन्वर्थे
anvarthe
|
अन्वर्थाः
anvarthāḥ
|
Instrumental |
अन्वर्थया
anvarthayā
|
अन्वर्थाभ्याम्
anvarthābhyām
|
अन्वर्थाभिः
anvarthābhiḥ
|
Dativo |
अन्वर्थायै
anvarthāyai
|
अन्वर्थाभ्याम्
anvarthābhyām
|
अन्वर्थाभ्यः
anvarthābhyaḥ
|
Ablativo |
अन्वर्थायाः
anvarthāyāḥ
|
अन्वर्थाभ्याम्
anvarthābhyām
|
अन्वर्थाभ्यः
anvarthābhyaḥ
|
Genitivo |
अन्वर्थायाः
anvarthāyāḥ
|
अन्वर्थयोः
anvarthayoḥ
|
अन्वर्थानाम्
anvarthānām
|
Locativo |
अन्वर्थायाम्
anvarthāyām
|
अन्वर्थयोः
anvarthayoḥ
|
अन्वर्थासु
anvarthāsu
|