| Singular | Dual | Plural |
Nominativo |
निष्पेषवती
niṣpeṣavatī
|
निष्पेषवत्यौ
niṣpeṣavatyau
|
निष्पेषवत्यः
niṣpeṣavatyaḥ
|
Vocativo |
निष्पेषवति
niṣpeṣavati
|
निष्पेषवत्यौ
niṣpeṣavatyau
|
निष्पेषवत्यः
niṣpeṣavatyaḥ
|
Acusativo |
निष्पेषवतीम्
niṣpeṣavatīm
|
निष्पेषवत्यौ
niṣpeṣavatyau
|
निष्पेषवतीः
niṣpeṣavatīḥ
|
Instrumental |
निष्पेषवत्या
niṣpeṣavatyā
|
निष्पेषवतीभ्याम्
niṣpeṣavatībhyām
|
निष्पेषवतीभिः
niṣpeṣavatībhiḥ
|
Dativo |
निष्पेषवत्यै
niṣpeṣavatyai
|
निष्पेषवतीभ्याम्
niṣpeṣavatībhyām
|
निष्पेषवतीभ्यः
niṣpeṣavatībhyaḥ
|
Ablativo |
निष्पेषवत्याः
niṣpeṣavatyāḥ
|
निष्पेषवतीभ्याम्
niṣpeṣavatībhyām
|
निष्पेषवतीभ्यः
niṣpeṣavatībhyaḥ
|
Genitivo |
निष्पेषवत्याः
niṣpeṣavatyāḥ
|
निष्पेषवत्योः
niṣpeṣavatyoḥ
|
निष्पेषवतीनाम्
niṣpeṣavatīnām
|
Locativo |
निष्पेषवत्याम्
niṣpeṣavatyām
|
निष्पेषवत्योः
niṣpeṣavatyoḥ
|
निष्पेषवतीषु
niṣpeṣavatīṣu
|