| Singular | Dual | Plural |
Nominative |
निष्पेषवती
niṣpeṣavatī
|
निष्पेषवत्यौ
niṣpeṣavatyau
|
निष्पेषवत्यः
niṣpeṣavatyaḥ
|
Vocative |
निष्पेषवति
niṣpeṣavati
|
निष्पेषवत्यौ
niṣpeṣavatyau
|
निष्पेषवत्यः
niṣpeṣavatyaḥ
|
Accusative |
निष्पेषवतीम्
niṣpeṣavatīm
|
निष्पेषवत्यौ
niṣpeṣavatyau
|
निष्पेषवतीः
niṣpeṣavatīḥ
|
Instrumental |
निष्पेषवत्या
niṣpeṣavatyā
|
निष्पेषवतीभ्याम्
niṣpeṣavatībhyām
|
निष्पेषवतीभिः
niṣpeṣavatībhiḥ
|
Dative |
निष्पेषवत्यै
niṣpeṣavatyai
|
निष्पेषवतीभ्याम्
niṣpeṣavatībhyām
|
निष्पेषवतीभ्यः
niṣpeṣavatībhyaḥ
|
Ablative |
निष्पेषवत्याः
niṣpeṣavatyāḥ
|
निष्पेषवतीभ्याम्
niṣpeṣavatībhyām
|
निष्पेषवतीभ्यः
niṣpeṣavatībhyaḥ
|
Genitive |
निष्पेषवत्याः
niṣpeṣavatyāḥ
|
निष्पेषवत्योः
niṣpeṣavatyoḥ
|
निष्पेषवतीनाम्
niṣpeṣavatīnām
|
Locative |
निष्पेषवत्याम्
niṣpeṣavatyām
|
निष्पेषवत्योः
niṣpeṣavatyoḥ
|
निष्पेषवतीषु
niṣpeṣavatīṣu
|