| Singular | Dual | Plural |
Nominativo |
अन्ववसितम्
anvavasitam
|
अन्ववसिते
anvavasite
|
अन्ववसितानि
anvavasitāni
|
Vocativo |
अन्ववसित
anvavasita
|
अन्ववसिते
anvavasite
|
अन्ववसितानि
anvavasitāni
|
Acusativo |
अन्ववसितम्
anvavasitam
|
अन्ववसिते
anvavasite
|
अन्ववसितानि
anvavasitāni
|
Instrumental |
अन्ववसितेन
anvavasitena
|
अन्ववसिताभ्याम्
anvavasitābhyām
|
अन्ववसितैः
anvavasitaiḥ
|
Dativo |
अन्ववसिताय
anvavasitāya
|
अन्ववसिताभ्याम्
anvavasitābhyām
|
अन्ववसितेभ्यः
anvavasitebhyaḥ
|
Ablativo |
अन्ववसितात्
anvavasitāt
|
अन्ववसिताभ्याम्
anvavasitābhyām
|
अन्ववसितेभ्यः
anvavasitebhyaḥ
|
Genitivo |
अन्ववसितस्य
anvavasitasya
|
अन्ववसितयोः
anvavasitayoḥ
|
अन्ववसितानाम्
anvavasitānām
|
Locativo |
अन्ववसिते
anvavasite
|
अन्ववसितयोः
anvavasitayoḥ
|
अन्ववसितेषु
anvavasiteṣu
|