| Singular | Dual | Plural |
Nominativo |
अन्ववेक्षा
anvavekṣā
|
अन्ववेक्षे
anvavekṣe
|
अन्ववेक्षाः
anvavekṣāḥ
|
Vocativo |
अन्ववेक्षे
anvavekṣe
|
अन्ववेक्षे
anvavekṣe
|
अन्ववेक्षाः
anvavekṣāḥ
|
Acusativo |
अन्ववेक्षाम्
anvavekṣām
|
अन्ववेक्षे
anvavekṣe
|
अन्ववेक्षाः
anvavekṣāḥ
|
Instrumental |
अन्ववेक्षया
anvavekṣayā
|
अन्ववेक्षाभ्याम्
anvavekṣābhyām
|
अन्ववेक्षाभिः
anvavekṣābhiḥ
|
Dativo |
अन्ववेक्षायै
anvavekṣāyai
|
अन्ववेक्षाभ्याम्
anvavekṣābhyām
|
अन्ववेक्षाभ्यः
anvavekṣābhyaḥ
|
Ablativo |
अन्ववेक्षायाः
anvavekṣāyāḥ
|
अन्ववेक्षाभ्याम्
anvavekṣābhyām
|
अन्ववेक्षाभ्यः
anvavekṣābhyaḥ
|
Genitivo |
अन्ववेक्षायाः
anvavekṣāyāḥ
|
अन्ववेक्षयोः
anvavekṣayoḥ
|
अन्ववेक्षाणाम्
anvavekṣāṇām
|
Locativo |
अन्ववेक्षायाम्
anvavekṣāyām
|
अन्ववेक्षयोः
anvavekṣayoḥ
|
अन्ववेक्षासु
anvavekṣāsu
|