Singular | Dual | Plural | |
Nominativo |
अन्वस्तः
anvastaḥ |
अन्वस्तौ
anvastau |
अन्वस्ताः
anvastāḥ |
Vocativo |
अन्वस्त
anvasta |
अन्वस्तौ
anvastau |
अन्वस्ताः
anvastāḥ |
Acusativo |
अन्वस्तम्
anvastam |
अन्वस्तौ
anvastau |
अन्वस्तान्
anvastān |
Instrumental |
अन्वस्तेन
anvastena |
अन्वस्ताभ्याम्
anvastābhyām |
अन्वस्तैः
anvastaiḥ |
Dativo |
अन्वस्ताय
anvastāya |
अन्वस्ताभ्याम्
anvastābhyām |
अन्वस्तेभ्यः
anvastebhyaḥ |
Ablativo |
अन्वस्तात्
anvastāt |
अन्वस्ताभ्याम्
anvastābhyām |
अन्वस्तेभ्यः
anvastebhyaḥ |
Genitivo |
अन्वस्तस्य
anvastasya |
अन्वस्तयोः
anvastayoḥ |
अन्वस्तानाम्
anvastānām |
Locativo |
अन्वस्ते
anvaste |
अन्वस्तयोः
anvastayoḥ |
अन्वस्तेषु
anvasteṣu |