Singular | Dual | Plural | |
Nominativo |
नृवाहणा
nṛvāhaṇā |
नृवाहणे
nṛvāhaṇe |
नृवाहणाः
nṛvāhaṇāḥ |
Vocativo |
नृवाहणे
nṛvāhaṇe |
नृवाहणे
nṛvāhaṇe |
नृवाहणाः
nṛvāhaṇāḥ |
Acusativo |
नृवाहणाम्
nṛvāhaṇām |
नृवाहणे
nṛvāhaṇe |
नृवाहणाः
nṛvāhaṇāḥ |
Instrumental |
नृवाहणया
nṛvāhaṇayā |
नृवाहणाभ्याम्
nṛvāhaṇābhyām |
नृवाहणाभिः
nṛvāhaṇābhiḥ |
Dativo |
नृवाहणायै
nṛvāhaṇāyai |
नृवाहणाभ्याम्
nṛvāhaṇābhyām |
नृवाहणाभ्यः
nṛvāhaṇābhyaḥ |
Ablativo |
नृवाहणायाः
nṛvāhaṇāyāḥ |
नृवाहणाभ्याम्
nṛvāhaṇābhyām |
नृवाहणाभ्यः
nṛvāhaṇābhyaḥ |
Genitivo |
नृवाहणायाः
nṛvāhaṇāyāḥ |
नृवाहणयोः
nṛvāhaṇayoḥ |
नृवाहणानाम्
nṛvāhaṇānām |
Locativo |
नृवाहणायाम्
nṛvāhaṇāyām |
नृवाहणयोः
nṛvāhaṇayoḥ |
नृवाहणासु
nṛvāhaṇāsu |