Singular | Dual | Plural | |
Nominativo |
नृवाह्यम्
nṛvāhyam |
नृवाह्ये
nṛvāhye |
नृवाह्याणि
nṛvāhyāṇi |
Vocativo |
नृवाह्य
nṛvāhya |
नृवाह्ये
nṛvāhye |
नृवाह्याणि
nṛvāhyāṇi |
Acusativo |
नृवाह्यम्
nṛvāhyam |
नृवाह्ये
nṛvāhye |
नृवाह्याणि
nṛvāhyāṇi |
Instrumental |
नृवाह्येण
nṛvāhyeṇa |
नृवाह्याभ्याम्
nṛvāhyābhyām |
नृवाह्यैः
nṛvāhyaiḥ |
Dativo |
नृवाह्याय
nṛvāhyāya |
नृवाह्याभ्याम्
nṛvāhyābhyām |
नृवाह्येभ्यः
nṛvāhyebhyaḥ |
Ablativo |
नृवाह्यात्
nṛvāhyāt |
नृवाह्याभ्याम्
nṛvāhyābhyām |
नृवाह्येभ्यः
nṛvāhyebhyaḥ |
Genitivo |
नृवाह्यस्य
nṛvāhyasya |
नृवाह्ययोः
nṛvāhyayoḥ |
नृवाह्याणाम्
nṛvāhyāṇām |
Locativo |
नृवाह्ये
nṛvāhye |
नृवाह्ययोः
nṛvāhyayoḥ |
नृवाह्येषु
nṛvāhyeṣu |