| Singular | Dual | Plural |
Nominativo |
नृशंसवर्णः
nṛśaṁsavarṇaḥ
|
नृशंसवर्णौ
nṛśaṁsavarṇau
|
नृशंसवर्णाः
nṛśaṁsavarṇāḥ
|
Vocativo |
नृशंसवर्ण
nṛśaṁsavarṇa
|
नृशंसवर्णौ
nṛśaṁsavarṇau
|
नृशंसवर्णाः
nṛśaṁsavarṇāḥ
|
Acusativo |
नृशंसवर्णम्
nṛśaṁsavarṇam
|
नृशंसवर्णौ
nṛśaṁsavarṇau
|
नृशंसवर्णान्
nṛśaṁsavarṇān
|
Instrumental |
नृशंसवर्णेन
nṛśaṁsavarṇena
|
नृशंसवर्णाभ्याम्
nṛśaṁsavarṇābhyām
|
नृशंसवर्णैः
nṛśaṁsavarṇaiḥ
|
Dativo |
नृशंसवर्णाय
nṛśaṁsavarṇāya
|
नृशंसवर्णाभ्याम्
nṛśaṁsavarṇābhyām
|
नृशंसवर्णेभ्यः
nṛśaṁsavarṇebhyaḥ
|
Ablativo |
नृशंसवर्णात्
nṛśaṁsavarṇāt
|
नृशंसवर्णाभ्याम्
nṛśaṁsavarṇābhyām
|
नृशंसवर्णेभ्यः
nṛśaṁsavarṇebhyaḥ
|
Genitivo |
नृशंसवर्णस्य
nṛśaṁsavarṇasya
|
नृशंसवर्णयोः
nṛśaṁsavarṇayoḥ
|
नृशंसवर्णानाम्
nṛśaṁsavarṇānām
|
Locativo |
नृशंसवर्णे
nṛśaṁsavarṇe
|
नृशंसवर्णयोः
nṛśaṁsavarṇayoḥ
|
नृशंसवर्णेषु
nṛśaṁsavarṇeṣu
|