| Singular | Dual | Plural |
Nominativo |
नृशंसवर्णा
nṛśaṁsavarṇā
|
नृशंसवर्णे
nṛśaṁsavarṇe
|
नृशंसवर्णाः
nṛśaṁsavarṇāḥ
|
Vocativo |
नृशंसवर्णे
nṛśaṁsavarṇe
|
नृशंसवर्णे
nṛśaṁsavarṇe
|
नृशंसवर्णाः
nṛśaṁsavarṇāḥ
|
Acusativo |
नृशंसवर्णाम्
nṛśaṁsavarṇām
|
नृशंसवर्णे
nṛśaṁsavarṇe
|
नृशंसवर्णाः
nṛśaṁsavarṇāḥ
|
Instrumental |
नृशंसवर्णया
nṛśaṁsavarṇayā
|
नृशंसवर्णाभ्याम्
nṛśaṁsavarṇābhyām
|
नृशंसवर्णाभिः
nṛśaṁsavarṇābhiḥ
|
Dativo |
नृशंसवर्णायै
nṛśaṁsavarṇāyai
|
नृशंसवर्णाभ्याम्
nṛśaṁsavarṇābhyām
|
नृशंसवर्णाभ्यः
nṛśaṁsavarṇābhyaḥ
|
Ablativo |
नृशंसवर्णायाः
nṛśaṁsavarṇāyāḥ
|
नृशंसवर्णाभ्याम्
nṛśaṁsavarṇābhyām
|
नृशंसवर्णाभ्यः
nṛśaṁsavarṇābhyaḥ
|
Genitivo |
नृशंसवर्णायाः
nṛśaṁsavarṇāyāḥ
|
नृशंसवर्णयोः
nṛśaṁsavarṇayoḥ
|
नृशंसवर्णानाम्
nṛśaṁsavarṇānām
|
Locativo |
नृशंसवर्णायाम्
nṛśaṁsavarṇāyām
|
नृशंसवर्णयोः
nṛśaṁsavarṇayoḥ
|
नृशंसवर्णासु
nṛśaṁsavarṇāsu
|