Singular | Dual | Plural | |
Nominativo |
नृषाक्
nṛṣāk |
नृषाचौ
nṛṣācau |
नृषाचः
nṛṣācaḥ |
Vocativo |
नृषाक्
nṛṣāk |
नृषाचौ
nṛṣācau |
नृषाचः
nṛṣācaḥ |
Acusativo |
नृषाचम्
nṛṣācam |
नृषाचौ
nṛṣācau |
नृषाचः
nṛṣācaḥ |
Instrumental |
नृषाचा
nṛṣācā |
नृषाग्भ्याम्
nṛṣāgbhyām |
नृषाग्भिः
nṛṣāgbhiḥ |
Dativo |
नृषाचे
nṛṣāce |
नृषाग्भ्याम्
nṛṣāgbhyām |
नृषाग्भ्यः
nṛṣāgbhyaḥ |
Ablativo |
नृषाचः
nṛṣācaḥ |
नृषाग्भ्याम्
nṛṣāgbhyām |
नृषाग्भ्यः
nṛṣāgbhyaḥ |
Genitivo |
नृषाचः
nṛṣācaḥ |
नृषाचोः
nṛṣācoḥ |
नृषाचाम्
nṛṣācām |
Locativo |
नृषाचि
nṛṣāci |
नृषाचोः
nṛṣācoḥ |
नृषाक्षु
nṛṣākṣu |