Singular | Dual | Plural | |
Nominativo |
नृषद्मा
nṛṣadmā |
नृषद्मानौ
nṛṣadmānau |
नृषद्मानः
nṛṣadmānaḥ |
Vocativo |
नृषद्मन्
nṛṣadman |
नृषद्मानौ
nṛṣadmānau |
नृषद्मानः
nṛṣadmānaḥ |
Acusativo |
नृषद्मानम्
nṛṣadmānam |
नृषद्मानौ
nṛṣadmānau |
नृषद्मनः
nṛṣadmanaḥ |
Instrumental |
नृषद्मना
nṛṣadmanā |
नृषद्मभ्याम्
nṛṣadmabhyām |
नृषद्मभिः
nṛṣadmabhiḥ |
Dativo |
नृषद्मने
nṛṣadmane |
नृषद्मभ्याम्
nṛṣadmabhyām |
नृषद्मभ्यः
nṛṣadmabhyaḥ |
Ablativo |
नृषद्मनः
nṛṣadmanaḥ |
नृषद्मभ्याम्
nṛṣadmabhyām |
नृषद्मभ्यः
nṛṣadmabhyaḥ |
Genitivo |
नृषद्मनः
nṛṣadmanaḥ |
नृषद्मनोः
nṛṣadmanoḥ |
नृषद्मनाम्
nṛṣadmanām |
Locativo |
नृषद्मनि
nṛṣadmani |
नृषद्मनोः
nṛṣadmanoḥ |
नृषद्मसु
nṛṣadmasu |