Ferramentas de sânscrito

Declinação do sânscrito


Declinação de नृषद्मन् nṛṣadman, f.

Referência(s) (em inglês): Müller p. 87, §192 - .
SingularDualPlural
Nominativo नृषद्मा nṛṣadmā
नृषद्मानौ nṛṣadmānau
नृषद्मानः nṛṣadmānaḥ
Vocativo नृषद्मन् nṛṣadman
नृषद्मानौ nṛṣadmānau
नृषद्मानः nṛṣadmānaḥ
Acusativo नृषद्मानम् nṛṣadmānam
नृषद्मानौ nṛṣadmānau
नृषद्मनः nṛṣadmanaḥ
Instrumental नृषद्मना nṛṣadmanā
नृषद्मभ्याम् nṛṣadmabhyām
नृषद्मभिः nṛṣadmabhiḥ
Dativo नृषद्मने nṛṣadmane
नृषद्मभ्याम् nṛṣadmabhyām
नृषद्मभ्यः nṛṣadmabhyaḥ
Ablativo नृषद्मनः nṛṣadmanaḥ
नृषद्मभ्याम् nṛṣadmabhyām
नृषद्मभ्यः nṛṣadmabhyaḥ
Genitivo नृषद्मनः nṛṣadmanaḥ
नृषद्मनोः nṛṣadmanoḥ
नृषद्मनाम् nṛṣadmanām
Locativo नृषद्मनि nṛṣadmani
नृषद्मनोः nṛṣadmanoḥ
नृषद्मसु nṛṣadmasu