Singular | Dual | Plural | |
Nominativo |
नृसिंहपद्धतिः
nṛsiṁhapaddhatiḥ |
नृसिंहपद्धती
nṛsiṁhapaddhatī |
नृसिंहपद्धतयः
nṛsiṁhapaddhatayaḥ |
Vocativo |
नृसिंहपद्धते
nṛsiṁhapaddhate |
नृसिंहपद्धती
nṛsiṁhapaddhatī |
नृसिंहपद्धतयः
nṛsiṁhapaddhatayaḥ |
Acusativo |
नृसिंहपद्धतिम्
nṛsiṁhapaddhatim |
नृसिंहपद्धती
nṛsiṁhapaddhatī |
नृसिंहपद्धतीः
nṛsiṁhapaddhatīḥ |
Instrumental |
नृसिंहपद्धत्या
nṛsiṁhapaddhatyā |
नृसिंहपद्धतिभ्याम्
nṛsiṁhapaddhatibhyām |
नृसिंहपद्धतिभिः
nṛsiṁhapaddhatibhiḥ |
Dativo |
नृसिंहपद्धतये
nṛsiṁhapaddhataye नृसिंहपद्धत्यै nṛsiṁhapaddhatyai |
नृसिंहपद्धतिभ्याम्
nṛsiṁhapaddhatibhyām |
नृसिंहपद्धतिभ्यः
nṛsiṁhapaddhatibhyaḥ |
Ablativo |
नृसिंहपद्धतेः
nṛsiṁhapaddhateḥ नृसिंहपद्धत्याः nṛsiṁhapaddhatyāḥ |
नृसिंहपद्धतिभ्याम्
nṛsiṁhapaddhatibhyām |
नृसिंहपद्धतिभ्यः
nṛsiṁhapaddhatibhyaḥ |
Genitivo |
नृसिंहपद्धतेः
nṛsiṁhapaddhateḥ नृसिंहपद्धत्याः nṛsiṁhapaddhatyāḥ |
नृसिंहपद्धत्योः
nṛsiṁhapaddhatyoḥ |
नृसिंहपद्धतीनाम्
nṛsiṁhapaddhatīnām |
Locativo |
नृसिंहपद्धतौ
nṛsiṁhapaddhatau नृसिंहपद्धत्याम् nṛsiṁhapaddhatyām |
नृसिंहपद्धत्योः
nṛsiṁhapaddhatyoḥ |
नृसिंहपद्धतिषु
nṛsiṁhapaddhatiṣu |