Herramientas de sánscrito

Declinación del sánscrito


Declinación de नृसिंहप्रादुर्भाव nṛsiṁhaprādurbhāva, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नृसिंहप्रादुर्भावः nṛsiṁhaprādurbhāvaḥ
नृसिंहप्रादुर्भावौ nṛsiṁhaprādurbhāvau
नृसिंहप्रादुर्भावाः nṛsiṁhaprādurbhāvāḥ
Vocativo नृसिंहप्रादुर्भाव nṛsiṁhaprādurbhāva
नृसिंहप्रादुर्भावौ nṛsiṁhaprādurbhāvau
नृसिंहप्रादुर्भावाः nṛsiṁhaprādurbhāvāḥ
Acusativo नृसिंहप्रादुर्भावम् nṛsiṁhaprādurbhāvam
नृसिंहप्रादुर्भावौ nṛsiṁhaprādurbhāvau
नृसिंहप्रादुर्भावान् nṛsiṁhaprādurbhāvān
Instrumental नृसिंहप्रादुर्भावेण nṛsiṁhaprādurbhāveṇa
नृसिंहप्रादुर्भावाभ्याम् nṛsiṁhaprādurbhāvābhyām
नृसिंहप्रादुर्भावैः nṛsiṁhaprādurbhāvaiḥ
Dativo नृसिंहप्रादुर्भावाय nṛsiṁhaprādurbhāvāya
नृसिंहप्रादुर्भावाभ्याम् nṛsiṁhaprādurbhāvābhyām
नृसिंहप्रादुर्भावेभ्यः nṛsiṁhaprādurbhāvebhyaḥ
Ablativo नृसिंहप्रादुर्भावात् nṛsiṁhaprādurbhāvāt
नृसिंहप्रादुर्भावाभ्याम् nṛsiṁhaprādurbhāvābhyām
नृसिंहप्रादुर्भावेभ्यः nṛsiṁhaprādurbhāvebhyaḥ
Genitivo नृसिंहप्रादुर्भावस्य nṛsiṁhaprādurbhāvasya
नृसिंहप्रादुर्भावयोः nṛsiṁhaprādurbhāvayoḥ
नृसिंहप्रादुर्भावाणाम् nṛsiṁhaprādurbhāvāṇām
Locativo नृसिंहप्रादुर्भावे nṛsiṁhaprādurbhāve
नृसिंहप्रादुर्भावयोः nṛsiṁhaprādurbhāvayoḥ
नृसिंहप्रादुर्भावेषु nṛsiṁhaprādurbhāveṣu