| Singular | Dual | Plural |
Nominativo |
नृसिंहप्रादुर्भावः
nṛsiṁhaprādurbhāvaḥ
|
नृसिंहप्रादुर्भावौ
nṛsiṁhaprādurbhāvau
|
नृसिंहप्रादुर्भावाः
nṛsiṁhaprādurbhāvāḥ
|
Vocativo |
नृसिंहप्रादुर्भाव
nṛsiṁhaprādurbhāva
|
नृसिंहप्रादुर्भावौ
nṛsiṁhaprādurbhāvau
|
नृसिंहप्रादुर्भावाः
nṛsiṁhaprādurbhāvāḥ
|
Acusativo |
नृसिंहप्रादुर्भावम्
nṛsiṁhaprādurbhāvam
|
नृसिंहप्रादुर्भावौ
nṛsiṁhaprādurbhāvau
|
नृसिंहप्रादुर्भावान्
nṛsiṁhaprādurbhāvān
|
Instrumental |
नृसिंहप्रादुर्भावेण
nṛsiṁhaprādurbhāveṇa
|
नृसिंहप्रादुर्भावाभ्याम्
nṛsiṁhaprādurbhāvābhyām
|
नृसिंहप्रादुर्भावैः
nṛsiṁhaprādurbhāvaiḥ
|
Dativo |
नृसिंहप्रादुर्भावाय
nṛsiṁhaprādurbhāvāya
|
नृसिंहप्रादुर्भावाभ्याम्
nṛsiṁhaprādurbhāvābhyām
|
नृसिंहप्रादुर्भावेभ्यः
nṛsiṁhaprādurbhāvebhyaḥ
|
Ablativo |
नृसिंहप्रादुर्भावात्
nṛsiṁhaprādurbhāvāt
|
नृसिंहप्रादुर्भावाभ्याम्
nṛsiṁhaprādurbhāvābhyām
|
नृसिंहप्रादुर्भावेभ्यः
nṛsiṁhaprādurbhāvebhyaḥ
|
Genitivo |
नृसिंहप्रादुर्भावस्य
nṛsiṁhaprādurbhāvasya
|
नृसिंहप्रादुर्भावयोः
nṛsiṁhaprādurbhāvayoḥ
|
नृसिंहप्रादुर्भावाणाम्
nṛsiṁhaprādurbhāvāṇām
|
Locativo |
नृसिंहप्रादुर्भावे
nṛsiṁhaprādurbhāve
|
नृसिंहप्रादुर्भावयोः
nṛsiṁhaprādurbhāvayoḥ
|
नृसिंहप्रादुर्भावेषु
nṛsiṁhaprādurbhāveṣu
|