Singular | Dual | Plural | |
Nominativo |
नृपगृहम्
nṛpagṛham |
नृपगृहे
nṛpagṛhe |
नृपगृहाणि
nṛpagṛhāṇi |
Vocativo |
नृपगृह
nṛpagṛha |
नृपगृहे
nṛpagṛhe |
नृपगृहाणि
nṛpagṛhāṇi |
Acusativo |
नृपगृहम्
nṛpagṛham |
नृपगृहे
nṛpagṛhe |
नृपगृहाणि
nṛpagṛhāṇi |
Instrumental |
नृपगृहेण
nṛpagṛheṇa |
नृपगृहाभ्याम्
nṛpagṛhābhyām |
नृपगृहैः
nṛpagṛhaiḥ |
Dativo |
नृपगृहाय
nṛpagṛhāya |
नृपगृहाभ्याम्
nṛpagṛhābhyām |
नृपगृहेभ्यः
nṛpagṛhebhyaḥ |
Ablativo |
नृपगृहात्
nṛpagṛhāt |
नृपगृहाभ्याम्
nṛpagṛhābhyām |
नृपगृहेभ्यः
nṛpagṛhebhyaḥ |
Genitivo |
नृपगृहस्य
nṛpagṛhasya |
नृपगृहयोः
nṛpagṛhayoḥ |
नृपगृहाणाम्
nṛpagṛhāṇām |
Locativo |
नृपगृहे
nṛpagṛhe |
नृपगृहयोः
nṛpagṛhayoḥ |
नृपगृहेषु
nṛpagṛheṣu |