Singular | Dual | Plural | |
Nominativo |
नृपतालः
nṛpatālaḥ |
नृपतालौ
nṛpatālau |
नृपतालाः
nṛpatālāḥ |
Vocativo |
नृपताल
nṛpatāla |
नृपतालौ
nṛpatālau |
नृपतालाः
nṛpatālāḥ |
Acusativo |
नृपतालम्
nṛpatālam |
नृपतालौ
nṛpatālau |
नृपतालान्
nṛpatālān |
Instrumental |
नृपतालेन
nṛpatālena |
नृपतालाभ्याम्
nṛpatālābhyām |
नृपतालैः
nṛpatālaiḥ |
Dativo |
नृपतालाय
nṛpatālāya |
नृपतालाभ्याम्
nṛpatālābhyām |
नृपतालेभ्यः
nṛpatālebhyaḥ |
Ablativo |
नृपतालात्
nṛpatālāt |
नृपतालाभ्याम्
nṛpatālābhyām |
नृपतालेभ्यः
nṛpatālebhyaḥ |
Genitivo |
नृपतालस्य
nṛpatālasya |
नृपतालयोः
nṛpatālayoḥ |
नृपतालानाम्
nṛpatālānām |
Locativo |
नृपताले
nṛpatāle |
नृपतालयोः
nṛpatālayoḥ |
नृपतालेषु
nṛpatāleṣu |