Singular | Dual | Plural | |
Nominativo |
नृपनीतिः
nṛpanītiḥ |
नृपनीती
nṛpanītī |
नृपनीतयः
nṛpanītayaḥ |
Vocativo |
नृपनीते
nṛpanīte |
नृपनीती
nṛpanītī |
नृपनीतयः
nṛpanītayaḥ |
Acusativo |
नृपनीतिम्
nṛpanītim |
नृपनीती
nṛpanītī |
नृपनीतीः
nṛpanītīḥ |
Instrumental |
नृपनीत्या
nṛpanītyā |
नृपनीतिभ्याम्
nṛpanītibhyām |
नृपनीतिभिः
nṛpanītibhiḥ |
Dativo |
नृपनीतये
nṛpanītaye नृपनीत्यै nṛpanītyai |
नृपनीतिभ्याम्
nṛpanītibhyām |
नृपनीतिभ्यः
nṛpanītibhyaḥ |
Ablativo |
नृपनीतेः
nṛpanīteḥ नृपनीत्याः nṛpanītyāḥ |
नृपनीतिभ्याम्
nṛpanītibhyām |
नृपनीतिभ्यः
nṛpanītibhyaḥ |
Genitivo |
नृपनीतेः
nṛpanīteḥ नृपनीत्याः nṛpanītyāḥ |
नृपनीत्योः
nṛpanītyoḥ |
नृपनीतीनाम्
nṛpanītīnām |
Locativo |
नृपनीतौ
nṛpanītau नृपनीत्याम् nṛpanītyām |
नृपनीत्योः
nṛpanītyoḥ |
नृपनीतिषु
nṛpanītiṣu |