| Singular | Dual | Plural |
Nominativo |
नृपवल्लभा
nṛpavallabhā
|
नृपवल्लभे
nṛpavallabhe
|
नृपवल्लभाः
nṛpavallabhāḥ
|
Vocativo |
नृपवल्लभे
nṛpavallabhe
|
नृपवल्लभे
nṛpavallabhe
|
नृपवल्लभाः
nṛpavallabhāḥ
|
Acusativo |
नृपवल्लभाम्
nṛpavallabhām
|
नृपवल्लभे
nṛpavallabhe
|
नृपवल्लभाः
nṛpavallabhāḥ
|
Instrumental |
नृपवल्लभया
nṛpavallabhayā
|
नृपवल्लभाभ्याम्
nṛpavallabhābhyām
|
नृपवल्लभाभिः
nṛpavallabhābhiḥ
|
Dativo |
नृपवल्लभायै
nṛpavallabhāyai
|
नृपवल्लभाभ्याम्
nṛpavallabhābhyām
|
नृपवल्लभाभ्यः
nṛpavallabhābhyaḥ
|
Ablativo |
नृपवल्लभायाः
nṛpavallabhāyāḥ
|
नृपवल्लभाभ्याम्
nṛpavallabhābhyām
|
नृपवल्लभाभ्यः
nṛpavallabhābhyaḥ
|
Genitivo |
नृपवल्लभायाः
nṛpavallabhāyāḥ
|
नृपवल्लभयोः
nṛpavallabhayoḥ
|
नृपवल्लभानाम्
nṛpavallabhānām
|
Locativo |
नृपवल्लभायाम्
nṛpavallabhāyām
|
नृपवल्लभयोः
nṛpavallabhayoḥ
|
नृपवल्लभासु
nṛpavallabhāsu
|