| Singular | Dual | Plural |
Nominativo |
नृपश्रेष्ठः
nṛpaśreṣṭhaḥ
|
नृपश्रेष्ठौ
nṛpaśreṣṭhau
|
नृपश्रेष्ठाः
nṛpaśreṣṭhāḥ
|
Vocativo |
नृपश्रेष्ठ
nṛpaśreṣṭha
|
नृपश्रेष्ठौ
nṛpaśreṣṭhau
|
नृपश्रेष्ठाः
nṛpaśreṣṭhāḥ
|
Acusativo |
नृपश्रेष्ठम्
nṛpaśreṣṭham
|
नृपश्रेष्ठौ
nṛpaśreṣṭhau
|
नृपश्रेष्ठान्
nṛpaśreṣṭhān
|
Instrumental |
नृपश्रेष्ठेन
nṛpaśreṣṭhena
|
नृपश्रेष्ठाभ्याम्
nṛpaśreṣṭhābhyām
|
नृपश्रेष्ठैः
nṛpaśreṣṭhaiḥ
|
Dativo |
नृपश्रेष्ठाय
nṛpaśreṣṭhāya
|
नृपश्रेष्ठाभ्याम्
nṛpaśreṣṭhābhyām
|
नृपश्रेष्ठेभ्यः
nṛpaśreṣṭhebhyaḥ
|
Ablativo |
नृपश्रेष्ठात्
nṛpaśreṣṭhāt
|
नृपश्रेष्ठाभ्याम्
nṛpaśreṣṭhābhyām
|
नृपश्रेष्ठेभ्यः
nṛpaśreṣṭhebhyaḥ
|
Genitivo |
नृपश्रेष्ठस्य
nṛpaśreṣṭhasya
|
नृपश्रेष्ठयोः
nṛpaśreṣṭhayoḥ
|
नृपश्रेष्ठानाम्
nṛpaśreṣṭhānām
|
Locativo |
नृपश्रेष्ठे
nṛpaśreṣṭhe
|
नृपश्रेष्ठयोः
nṛpaśreṣṭhayoḥ
|
नृपश्रेष्ठेषु
nṛpaśreṣṭheṣu
|