| Singular | Dual | Plural |
Nominativo |
नृपाङ्गना
nṛpāṅganā
|
नृपाङ्गने
nṛpāṅgane
|
नृपाङ्गनाः
nṛpāṅganāḥ
|
Vocativo |
नृपाङ्गने
nṛpāṅgane
|
नृपाङ्गने
nṛpāṅgane
|
नृपाङ्गनाः
nṛpāṅganāḥ
|
Acusativo |
नृपाङ्गनाम्
nṛpāṅganām
|
नृपाङ्गने
nṛpāṅgane
|
नृपाङ्गनाः
nṛpāṅganāḥ
|
Instrumental |
नृपाङ्गनया
nṛpāṅganayā
|
नृपाङ्गनाभ्याम्
nṛpāṅganābhyām
|
नृपाङ्गनाभिः
nṛpāṅganābhiḥ
|
Dativo |
नृपाङ्गनायै
nṛpāṅganāyai
|
नृपाङ्गनाभ्याम्
nṛpāṅganābhyām
|
नृपाङ्गनाभ्यः
nṛpāṅganābhyaḥ
|
Ablativo |
नृपाङ्गनायाः
nṛpāṅganāyāḥ
|
नृपाङ्गनाभ्याम्
nṛpāṅganābhyām
|
नृपाङ्गनाभ्यः
nṛpāṅganābhyaḥ
|
Genitivo |
नृपाङ्गनायाः
nṛpāṅganāyāḥ
|
नृपाङ्गनयोः
nṛpāṅganayoḥ
|
नृपाङ्गनानाम्
nṛpāṅganānām
|
Locativo |
नृपाङ्गनायाम्
nṛpāṅganāyām
|
नृपाङ्गनयोः
nṛpāṅganayoḥ
|
नृपाङ्गनासु
nṛpāṅganāsu
|