| Singular | Dual | Plural |
Nominativo |
नृपाध्वरः
nṛpādhvaraḥ
|
नृपाध्वरौ
nṛpādhvarau
|
नृपाध्वराः
nṛpādhvarāḥ
|
Vocativo |
नृपाध्वर
nṛpādhvara
|
नृपाध्वरौ
nṛpādhvarau
|
नृपाध्वराः
nṛpādhvarāḥ
|
Acusativo |
नृपाध्वरम्
nṛpādhvaram
|
नृपाध्वरौ
nṛpādhvarau
|
नृपाध्वरान्
nṛpādhvarān
|
Instrumental |
नृपाध्वरेण
nṛpādhvareṇa
|
नृपाध्वराभ्याम्
nṛpādhvarābhyām
|
नृपाध्वरैः
nṛpādhvaraiḥ
|
Dativo |
नृपाध्वराय
nṛpādhvarāya
|
नृपाध्वराभ्याम्
nṛpādhvarābhyām
|
नृपाध्वरेभ्यः
nṛpādhvarebhyaḥ
|
Ablativo |
नृपाध्वरात्
nṛpādhvarāt
|
नृपाध्वराभ्याम्
nṛpādhvarābhyām
|
नृपाध्वरेभ्यः
nṛpādhvarebhyaḥ
|
Genitivo |
नृपाध्वरस्य
nṛpādhvarasya
|
नृपाध्वरयोः
nṛpādhvarayoḥ
|
नृपाध्वराणाम्
nṛpādhvarāṇām
|
Locativo |
नृपाध्वरे
nṛpādhvare
|
नृपाध्वरयोः
nṛpādhvarayoḥ
|
नृपाध्वरेषु
nṛpādhvareṣu
|