Singular | Dual | Plural | |
Nominativo |
नृतुः
nṛtuḥ |
नृतू
nṛtū |
नृतवः
nṛtavaḥ |
Vocativo |
नृतो
nṛto |
नृतू
nṛtū |
नृतवः
nṛtavaḥ |
Acusativo |
नृतुम्
nṛtum |
नृतू
nṛtū |
नृतूः
nṛtūḥ |
Instrumental |
नृत्वा
nṛtvā |
नृतुभ्याम्
nṛtubhyām |
नृतुभिः
nṛtubhiḥ |
Dativo |
नृतवे
nṛtave नृत्वै nṛtvai |
नृतुभ्याम्
nṛtubhyām |
नृतुभ्यः
nṛtubhyaḥ |
Ablativo |
नृतोः
nṛtoḥ नृत्वाः nṛtvāḥ |
नृतुभ्याम्
nṛtubhyām |
नृतुभ्यः
nṛtubhyaḥ |
Genitivo |
नृतोः
nṛtoḥ नृत्वाः nṛtvāḥ |
नृत्वोः
nṛtvoḥ |
नृतूनाम्
nṛtūnām |
Locativo |
नृतौ
nṛtau नृत्वाम् nṛtvām |
नृत्वोः
nṛtvoḥ |
नृतुषु
nṛtuṣu |